सुबन्तावली ?विषादजनक

Roma

नपुंसकम्एकद्विबहु
प्रथमाविषादजनकम् विषादजनके विषादजनकानि
सम्बोधनम्विषादजनक विषादजनके विषादजनकानि
द्वितीयाविषादजनकम् विषादजनके विषादजनकानि
तृतीयाविषादजनकेन विषादजनकाभ्याम् विषादजनकैः
चतुर्थीविषादजनकाय विषादजनकाभ्याम् विषादजनकेभ्यः
पञ्चमीविषादजनकात् विषादजनकाभ्याम् विषादजनकेभ्यः
षष्ठीविषादजनकस्य विषादजनकयोः विषादजनकानाम्
सप्तमीविषादजनके विषादजनकयोः विषादजनकेषु

समास विषादजनक

अव्यय ॰विषादजनकम् ॰विषादजनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria