सुबन्तावली ?विषण्णमनस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविषण्णमनः विषण्णमनसी विषण्णमनांसि
सम्बोधनम्विषण्णमनः विषण्णमनसी विषण्णमनांसि
द्वितीयाविषण्णमनः विषण्णमनसी विषण्णमनांसि
तृतीयाविषण्णमनसा विषण्णमनोभ्याम् विषण्णमनोभिः
चतुर्थीविषण्णमनसे विषण्णमनोभ्याम् विषण्णमनोभ्यः
पञ्चमीविषण्णमनसः विषण्णमनोभ्याम् विषण्णमनोभ्यः
षष्ठीविषण्णमनसः विषण्णमनसोः विषण्णमनसाम्
सप्तमीविषण्णमनसि विषण्णमनसोः विषण्णमनःसु

समास विषण्णमनस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria