Declension table of vettṛ

Deva

NeuterSingularDualPlural
Nominativevettṛ vettṛṇī vettṝṇi
Vocativevettṛ vettṛṇī vettṝṇi
Accusativevettṛ vettṛṇī vettṝṇi
Instrumentalvettṛṇā vettṛbhyām vettṛbhiḥ
Dativevettṛṇe vettṛbhyām vettṛbhyaḥ
Ablativevettṛṇaḥ vettṛbhyām vettṛbhyaḥ
Genitivevettṛṇaḥ vettṛṇoḥ vettṝṇām
Locativevettṛṇi vettṛṇoḥ vettṛṣu

Compound vettṛ -

Adverb -vettṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria