Declension table of ?vetralatāvatī

Deva

FeminineSingularDualPlural
Nominativevetralatāvatī vetralatāvatyau vetralatāvatyaḥ
Vocativevetralatāvati vetralatāvatyau vetralatāvatyaḥ
Accusativevetralatāvatīm vetralatāvatyau vetralatāvatīḥ
Instrumentalvetralatāvatyā vetralatāvatībhyām vetralatāvatībhiḥ
Dativevetralatāvatyai vetralatāvatībhyām vetralatāvatībhyaḥ
Ablativevetralatāvatyāḥ vetralatāvatībhyām vetralatāvatībhyaḥ
Genitivevetralatāvatyāḥ vetralatāvatyoḥ vetralatāvatīnām
Locativevetralatāvatyām vetralatāvatyoḥ vetralatāvatīṣu

Compound vetralatāvati - vetralatāvatī -

Adverb -vetralatāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria