Declension table of vetralatāvat

Deva

MasculineSingularDualPlural
Nominativevetralatāvān vetralatāvantau vetralatāvantaḥ
Vocativevetralatāvan vetralatāvantau vetralatāvantaḥ
Accusativevetralatāvantam vetralatāvantau vetralatāvataḥ
Instrumentalvetralatāvatā vetralatāvadbhyām vetralatāvadbhiḥ
Dativevetralatāvate vetralatāvadbhyām vetralatāvadbhyaḥ
Ablativevetralatāvataḥ vetralatāvadbhyām vetralatāvadbhyaḥ
Genitivevetralatāvataḥ vetralatāvatoḥ vetralatāvatām
Locativevetralatāvati vetralatāvatoḥ vetralatāvatsu

Compound vetralatāvat -

Adverb -vetralatāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria