Declension table of ?veltavatī

Deva

FeminineSingularDualPlural
Nominativeveltavatī veltavatyau veltavatyaḥ
Vocativeveltavati veltavatyau veltavatyaḥ
Accusativeveltavatīm veltavatyau veltavatīḥ
Instrumentalveltavatyā veltavatībhyām veltavatībhiḥ
Dativeveltavatyai veltavatībhyām veltavatībhyaḥ
Ablativeveltavatyāḥ veltavatībhyām veltavatībhyaḥ
Genitiveveltavatyāḥ veltavatyoḥ veltavatīnām
Locativeveltavatyām veltavatyoḥ veltavatīṣu

Compound veltavati - veltavatī -

Adverb -veltavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria