Declension table of ?veltavat

Deva

MasculineSingularDualPlural
Nominativeveltavān veltavantau veltavantaḥ
Vocativeveltavan veltavantau veltavantaḥ
Accusativeveltavantam veltavantau veltavataḥ
Instrumentalveltavatā veltavadbhyām veltavadbhiḥ
Dativeveltavate veltavadbhyām veltavadbhyaḥ
Ablativeveltavataḥ veltavadbhyām veltavadbhyaḥ
Genitiveveltavataḥ veltavatoḥ veltavatām
Locativeveltavati veltavatoḥ veltavatsu

Compound veltavat -

Adverb -veltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria