Declension table of ?vellyamāna

Deva

NeuterSingularDualPlural
Nominativevellyamānam vellyamāne vellyamānāni
Vocativevellyamāna vellyamāne vellyamānāni
Accusativevellyamānam vellyamāne vellyamānāni
Instrumentalvellyamānena vellyamānābhyām vellyamānaiḥ
Dativevellyamānāya vellyamānābhyām vellyamānebhyaḥ
Ablativevellyamānāt vellyamānābhyām vellyamānebhyaḥ
Genitivevellyamānasya vellyamānayoḥ vellyamānānām
Locativevellyamāne vellyamānayoḥ vellyamāneṣu

Compound vellyamāna -

Adverb -vellyamānam -vellyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria