Declension table of ?vellyamāna

Deva

MasculineSingularDualPlural
Nominativevellyamānaḥ vellyamānau vellyamānāḥ
Vocativevellyamāna vellyamānau vellyamānāḥ
Accusativevellyamānam vellyamānau vellyamānān
Instrumentalvellyamānena vellyamānābhyām vellyamānaiḥ vellyamānebhiḥ
Dativevellyamānāya vellyamānābhyām vellyamānebhyaḥ
Ablativevellyamānāt vellyamānābhyām vellyamānebhyaḥ
Genitivevellyamānasya vellyamānayoḥ vellyamānānām
Locativevellyamāne vellyamānayoḥ vellyamāneṣu

Compound vellyamāna -

Adverb -vellyamānam -vellyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria