Declension table of ?vellitavyā

Deva

FeminineSingularDualPlural
Nominativevellitavyā vellitavye vellitavyāḥ
Vocativevellitavye vellitavye vellitavyāḥ
Accusativevellitavyām vellitavye vellitavyāḥ
Instrumentalvellitavyayā vellitavyābhyām vellitavyābhiḥ
Dativevellitavyāyai vellitavyābhyām vellitavyābhyaḥ
Ablativevellitavyāyāḥ vellitavyābhyām vellitavyābhyaḥ
Genitivevellitavyāyāḥ vellitavyayoḥ vellitavyānām
Locativevellitavyāyām vellitavyayoḥ vellitavyāsu

Adverb -vellitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria