Declension table of ?velliṣyat

Deva

NeuterSingularDualPlural
Nominativevelliṣyat velliṣyantī velliṣyatī velliṣyanti
Vocativevelliṣyat velliṣyantī velliṣyatī velliṣyanti
Accusativevelliṣyat velliṣyantī velliṣyatī velliṣyanti
Instrumentalvelliṣyatā velliṣyadbhyām velliṣyadbhiḥ
Dativevelliṣyate velliṣyadbhyām velliṣyadbhyaḥ
Ablativevelliṣyataḥ velliṣyadbhyām velliṣyadbhyaḥ
Genitivevelliṣyataḥ velliṣyatoḥ velliṣyatām
Locativevelliṣyati velliṣyatoḥ velliṣyatsu

Adverb -velliṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria