Declension table of ?velliṣyat

Deva

MasculineSingularDualPlural
Nominativevelliṣyan velliṣyantau velliṣyantaḥ
Vocativevelliṣyan velliṣyantau velliṣyantaḥ
Accusativevelliṣyantam velliṣyantau velliṣyataḥ
Instrumentalvelliṣyatā velliṣyadbhyām velliṣyadbhiḥ
Dativevelliṣyate velliṣyadbhyām velliṣyadbhyaḥ
Ablativevelliṣyataḥ velliṣyadbhyām velliṣyadbhyaḥ
Genitivevelliṣyataḥ velliṣyatoḥ velliṣyatām
Locativevelliṣyati velliṣyatoḥ velliṣyatsu

Compound velliṣyat -

Adverb -velliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria