Declension table of ?velliṣyantī

Deva

FeminineSingularDualPlural
Nominativevelliṣyantī velliṣyantyau velliṣyantyaḥ
Vocativevelliṣyanti velliṣyantyau velliṣyantyaḥ
Accusativevelliṣyantīm velliṣyantyau velliṣyantīḥ
Instrumentalvelliṣyantyā velliṣyantībhyām velliṣyantībhiḥ
Dativevelliṣyantyai velliṣyantībhyām velliṣyantībhyaḥ
Ablativevelliṣyantyāḥ velliṣyantībhyām velliṣyantībhyaḥ
Genitivevelliṣyantyāḥ velliṣyantyoḥ velliṣyantīnām
Locativevelliṣyantyām velliṣyantyoḥ velliṣyantīṣu

Compound velliṣyanti - velliṣyantī -

Adverb -velliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria