Declension table of ?vellanīya

Deva

MasculineSingularDualPlural
Nominativevellanīyaḥ vellanīyau vellanīyāḥ
Vocativevellanīya vellanīyau vellanīyāḥ
Accusativevellanīyam vellanīyau vellanīyān
Instrumentalvellanīyena vellanīyābhyām vellanīyaiḥ vellanīyebhiḥ
Dativevellanīyāya vellanīyābhyām vellanīyebhyaḥ
Ablativevellanīyāt vellanīyābhyām vellanīyebhyaḥ
Genitivevellanīyasya vellanīyayoḥ vellanīyānām
Locativevellanīye vellanīyayoḥ vellanīyeṣu

Compound vellanīya -

Adverb -vellanīyam -vellanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria