Declension table of ?vellamāna

Deva

NeuterSingularDualPlural
Nominativevellamānam vellamāne vellamānāni
Vocativevellamāna vellamāne vellamānāni
Accusativevellamānam vellamāne vellamānāni
Instrumentalvellamānena vellamānābhyām vellamānaiḥ
Dativevellamānāya vellamānābhyām vellamānebhyaḥ
Ablativevellamānāt vellamānābhyām vellamānebhyaḥ
Genitivevellamānasya vellamānayoḥ vellamānānām
Locativevellamāne vellamānayoḥ vellamāneṣu

Compound vellamāna -

Adverb -vellamānam -vellamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria