Declension table of ?veliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeveliṣyamāṇaḥ veliṣyamāṇau veliṣyamāṇāḥ
Vocativeveliṣyamāṇa veliṣyamāṇau veliṣyamāṇāḥ
Accusativeveliṣyamāṇam veliṣyamāṇau veliṣyamāṇān
Instrumentalveliṣyamāṇena veliṣyamāṇābhyām veliṣyamāṇaiḥ veliṣyamāṇebhiḥ
Dativeveliṣyamāṇāya veliṣyamāṇābhyām veliṣyamāṇebhyaḥ
Ablativeveliṣyamāṇāt veliṣyamāṇābhyām veliṣyamāṇebhyaḥ
Genitiveveliṣyamāṇasya veliṣyamāṇayoḥ veliṣyamāṇānām
Locativeveliṣyamāṇe veliṣyamāṇayoḥ veliṣyamāṇeṣu

Compound veliṣyamāṇa -

Adverb -veliṣyamāṇam -veliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria