Declension table of ?velamāna

Deva

NeuterSingularDualPlural
Nominativevelamānam velamāne velamānāni
Vocativevelamāna velamāne velamānāni
Accusativevelamānam velamāne velamānāni
Instrumentalvelamānena velamānābhyām velamānaiḥ
Dativevelamānāya velamānābhyām velamānebhyaḥ
Ablativevelamānāt velamānābhyām velamānebhyaḥ
Genitivevelamānasya velamānayoḥ velamānānām
Locativevelamāne velamānayoḥ velamāneṣu

Compound velamāna -

Adverb -velamānam -velamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria