Declension table of veṅkaṭeśvara

Deva

MasculineSingularDualPlural
Nominativeveṅkaṭeśvaraḥ veṅkaṭeśvarau veṅkaṭeśvarāḥ
Vocativeveṅkaṭeśvara veṅkaṭeśvarau veṅkaṭeśvarāḥ
Accusativeveṅkaṭeśvaram veṅkaṭeśvarau veṅkaṭeśvarān
Instrumentalveṅkaṭeśvareṇa veṅkaṭeśvarābhyām veṅkaṭeśvaraiḥ veṅkaṭeśvarebhiḥ
Dativeveṅkaṭeśvarāya veṅkaṭeśvarābhyām veṅkaṭeśvarebhyaḥ
Ablativeveṅkaṭeśvarāt veṅkaṭeśvarābhyām veṅkaṭeśvarebhyaḥ
Genitiveveṅkaṭeśvarasya veṅkaṭeśvarayoḥ veṅkaṭeśvarāṇām
Locativeveṅkaṭeśvare veṅkaṭeśvarayoḥ veṅkaṭeśvareṣu

Compound veṅkaṭeśvara -

Adverb -veṅkaṭeśvaram -veṅkaṭeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria