सुबन्तावली वेङ्कटाचार्य

Roma

पुमान्एकद्विबहु
प्रथमावेङ्कटाचार्यः वेङ्कटाचार्यौ वेङ्कटाचार्याः
सम्बोधनम्वेङ्कटाचार्य वेङ्कटाचार्यौ वेङ्कटाचार्याः
द्वितीयावेङ्कटाचार्यम् वेङ्कटाचार्यौ वेङ्कटाचार्यान्
तृतीयावेङ्कटाचार्येण वेङ्कटाचार्याभ्याम् वेङ्कटाचार्यैः वेङ्कटाचार्येभिः
चतुर्थीवेङ्कटाचार्याय वेङ्कटाचार्याभ्याम् वेङ्कटाचार्येभ्यः
पञ्चमीवेङ्कटाचार्यात् वेङ्कटाचार्याभ्याम् वेङ्कटाचार्येभ्यः
षष्ठीवेङ्कटाचार्यस्य वेङ्कटाचार्ययोः वेङ्कटाचार्याणाम्
सप्तमीवेङ्कटाचार्ये वेङ्कटाचार्ययोः वेङ्कटाचार्येषु

समास वेङ्कटाचार्य

अव्यय ॰वेङ्कटाचार्यम् ॰वेङ्कटाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria