Declension table of ?vedhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevedhiṣyamāṇā vedhiṣyamāṇe vedhiṣyamāṇāḥ
Vocativevedhiṣyamāṇe vedhiṣyamāṇe vedhiṣyamāṇāḥ
Accusativevedhiṣyamāṇām vedhiṣyamāṇe vedhiṣyamāṇāḥ
Instrumentalvedhiṣyamāṇayā vedhiṣyamāṇābhyām vedhiṣyamāṇābhiḥ
Dativevedhiṣyamāṇāyai vedhiṣyamāṇābhyām vedhiṣyamāṇābhyaḥ
Ablativevedhiṣyamāṇāyāḥ vedhiṣyamāṇābhyām vedhiṣyamāṇābhyaḥ
Genitivevedhiṣyamāṇāyāḥ vedhiṣyamāṇayoḥ vedhiṣyamāṇānām
Locativevedhiṣyamāṇāyām vedhiṣyamāṇayoḥ vedhiṣyamāṇāsu

Adverb -vedhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria