Declension table of vedaya

Deva

NeuterSingularDualPlural
Nominativevedayam vedaye vedayāni
Vocativevedaya vedaye vedayāni
Accusativevedayam vedaye vedayāni
Instrumentalvedayena vedayābhyām vedayaiḥ
Dativevedayāya vedayābhyām vedayebhyaḥ
Ablativevedayāt vedayābhyām vedayebhyaḥ
Genitivevedayasya vedayayoḥ vedayānām
Locativevedaye vedayayoḥ vedayeṣu

Compound vedaya -

Adverb -vedayam -vedayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria