Declension table of vedavirodha

Deva

NeuterSingularDualPlural
Nominativevedavirodham vedavirodhe vedavirodhāni
Vocativevedavirodha vedavirodhe vedavirodhāni
Accusativevedavirodham vedavirodhe vedavirodhāni
Instrumentalvedavirodhena vedavirodhābhyām vedavirodhaiḥ
Dativevedavirodhāya vedavirodhābhyām vedavirodhebhyaḥ
Ablativevedavirodhāt vedavirodhābhyām vedavirodhebhyaḥ
Genitivevedavirodhasya vedavirodhayoḥ vedavirodhānām
Locativevedavirodhe vedavirodhayoḥ vedavirodheṣu

Compound vedavirodha -

Adverb -vedavirodham -vedavirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria