सुबन्तावली ?वेदवेदाङ्गविदा

Roma

स्त्रीएकद्विबहु
प्रथमावेदवेदाङ्गविदा वेदवेदाङ्गविदे वेदवेदाङ्गविदाः
सम्बोधनम्वेदवेदाङ्गविदे वेदवेदाङ्गविदे वेदवेदाङ्गविदाः
द्वितीयावेदवेदाङ्गविदाम् वेदवेदाङ्गविदे वेदवेदाङ्गविदाः
तृतीयावेदवेदाङ्गविदया वेदवेदाङ्गविदाभ्याम् वेदवेदाङ्गविदाभिः
चतुर्थीवेदवेदाङ्गविदायै वेदवेदाङ्गविदाभ्याम् वेदवेदाङ्गविदाभ्यः
पञ्चमीवेदवेदाङ्गविदायाः वेदवेदाङ्गविदाभ्याम् वेदवेदाङ्गविदाभ्यः
षष्ठीवेदवेदाङ्गविदायाः वेदवेदाङ्गविदयोः वेदवेदाङ्गविदानाम्
सप्तमीवेदवेदाङ्गविदायाम् वेदवेदाङ्गविदयोः वेदवेदाङ्गविदासु

अव्यय ॰वेदवेदाङ्गविदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria