Declension table of vedavatī

Deva

FeminineSingularDualPlural
Nominativevedavatī vedavatyau vedavatyaḥ
Vocativevedavati vedavatyau vedavatyaḥ
Accusativevedavatīm vedavatyau vedavatīḥ
Instrumentalvedavatyā vedavatībhyām vedavatībhiḥ
Dativevedavatyai vedavatībhyām vedavatībhyaḥ
Ablativevedavatyāḥ vedavatībhyām vedavatībhyaḥ
Genitivevedavatyāḥ vedavatyoḥ vedavatīnām
Locativevedavatyām vedavatyoḥ vedavatīṣu

Compound vedavati - vedavatī -

Adverb -vedavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria