Declension table of vedatraya

Deva

NeuterSingularDualPlural
Nominativevedatrayam vedatraye vedatrayāṇi
Vocativevedatraya vedatraye vedatrayāṇi
Accusativevedatrayam vedatraye vedatrayāṇi
Instrumentalvedatrayeṇa vedatrayābhyām vedatrayaiḥ
Dativevedatrayāya vedatrayābhyām vedatrayebhyaḥ
Ablativevedatrayāt vedatrayābhyām vedatrayebhyaḥ
Genitivevedatrayasya vedatrayayoḥ vedatrayāṇām
Locativevedatraye vedatrayayoḥ vedatrayeṣu

Compound vedatraya -

Adverb -vedatrayam -vedatrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria