Declension table of ?vedapāṭhikā

Deva

FeminineSingularDualPlural
Nominativevedapāṭhikā vedapāṭhike vedapāṭhikāḥ
Vocativevedapāṭhike vedapāṭhike vedapāṭhikāḥ
Accusativevedapāṭhikām vedapāṭhike vedapāṭhikāḥ
Instrumentalvedapāṭhikayā vedapāṭhikābhyām vedapāṭhikābhiḥ
Dativevedapāṭhikāyai vedapāṭhikābhyām vedapāṭhikābhyaḥ
Ablativevedapāṭhikāyāḥ vedapāṭhikābhyām vedapāṭhikābhyaḥ
Genitivevedapāṭhikāyāḥ vedapāṭhikayoḥ vedapāṭhikānām
Locativevedapāṭhikāyām vedapāṭhikayoḥ vedapāṭhikāsu

Adverb -vedapāṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria