Declension table of vedana_1

Deva

NeuterSingularDualPlural
Nominativevedanam vedane vedanāni
Vocativevedana vedane vedanāni
Accusativevedanam vedane vedanāni
Instrumentalvedanena vedanābhyām vedanaiḥ
Dativevedanāya vedanābhyām vedanebhyaḥ
Ablativevedanāt vedanābhyām vedanebhyaḥ
Genitivevedanasya vedanayoḥ vedanānām
Locativevedane vedanayoḥ vedaneṣu

Compound vedana -

Adverb -vedanam -vedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria