Declension table of vedabhraṣṭa

Deva

NeuterSingularDualPlural
Nominativevedabhraṣṭam vedabhraṣṭe vedabhraṣṭāni
Vocativevedabhraṣṭa vedabhraṣṭe vedabhraṣṭāni
Accusativevedabhraṣṭam vedabhraṣṭe vedabhraṣṭāni
Instrumentalvedabhraṣṭena vedabhraṣṭābhyām vedabhraṣṭaiḥ
Dativevedabhraṣṭāya vedabhraṣṭābhyām vedabhraṣṭebhyaḥ
Ablativevedabhraṣṭāt vedabhraṣṭābhyām vedabhraṣṭebhyaḥ
Genitivevedabhraṣṭasya vedabhraṣṭayoḥ vedabhraṣṭānām
Locativevedabhraṣṭe vedabhraṣṭayoḥ vedabhraṣṭeṣu

Compound vedabhraṣṭa -

Adverb -vedabhraṣṭam -vedabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria