सुबन्तावली ?वेदभाष्यकार

Roma

पुमान्एकद्विबहु
प्रथमावेदभाष्यकारः वेदभाष्यकारौ वेदभाष्यकाराः
सम्बोधनम्वेदभाष्यकार वेदभाष्यकारौ वेदभाष्यकाराः
द्वितीयावेदभाष्यकारम् वेदभाष्यकारौ वेदभाष्यकारान्
तृतीयावेदभाष्यकारेण वेदभाष्यकाराभ्याम् वेदभाष्यकारैः वेदभाष्यकारेभिः
चतुर्थीवेदभाष्यकाराय वेदभाष्यकाराभ्याम् वेदभाष्यकारेभ्यः
पञ्चमीवेदभाष्यकारात् वेदभाष्यकाराभ्याम् वेदभाष्यकारेभ्यः
षष्ठीवेदभाष्यकारस्य वेदभाष्यकारयोः वेदभाष्यकाराणाम्
सप्तमीवेदभाष्यकारे वेदभाष्यकारयोः वेदभाष्यकारेषु

समास वेदभाष्यकार

अव्यय ॰वेदभाष्यकारम् ॰वेदभाष्यकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria