सुबन्तावली ?वेदान्तविज्ञाननौका

Roma

स्त्रीएकद्विबहु
प्रथमावेदान्तविज्ञाननौका वेदान्तविज्ञाननौके वेदान्तविज्ञाननौकाः
सम्बोधनम्वेदान्तविज्ञाननौके वेदान्तविज्ञाननौके वेदान्तविज्ञाननौकाः
द्वितीयावेदान्तविज्ञाननौकाम् वेदान्तविज्ञाननौके वेदान्तविज्ञाननौकाः
तृतीयावेदान्तविज्ञाननौकया वेदान्तविज्ञाननौकाभ्याम् वेदान्तविज्ञाननौकाभिः
चतुर्थीवेदान्तविज्ञाननौकायै वेदान्तविज्ञाननौकाभ्याम् वेदान्तविज्ञाननौकाभ्यः
पञ्चमीवेदान्तविज्ञाननौकायाः वेदान्तविज्ञाननौकाभ्याम् वेदान्तविज्ञाननौकाभ्यः
षष्ठीवेदान्तविज्ञाननौकायाः वेदान्तविज्ञाननौकयोः वेदान्तविज्ञाननौकानाम्
सप्तमीवेदान्तविज्ञाननौकायाम् वेदान्तविज्ञाननौकयोः वेदान्तविज्ञाननौकासु

अव्यय ॰वेदान्तविज्ञाननौकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria