सुबन्तावली ?वेदान्तवार्त्तिक

Roma

नपुंसकम्एकद्विबहु
प्रथमावेदान्तवार्त्तिकम् वेदान्तवार्त्तिके वेदान्तवार्त्तिकानि
सम्बोधनम्वेदान्तवार्त्तिक वेदान्तवार्त्तिके वेदान्तवार्त्तिकानि
द्वितीयावेदान्तवार्त्तिकम् वेदान्तवार्त्तिके वेदान्तवार्त्तिकानि
तृतीयावेदान्तवार्त्तिकेन वेदान्तवार्त्तिकाभ्याम् वेदान्तवार्त्तिकैः
चतुर्थीवेदान्तवार्त्तिकाय वेदान्तवार्त्तिकाभ्याम् वेदान्तवार्त्तिकेभ्यः
पञ्चमीवेदान्तवार्त्तिकात् वेदान्तवार्त्तिकाभ्याम् वेदान्तवार्त्तिकेभ्यः
षष्ठीवेदान्तवार्त्तिकस्य वेदान्तवार्त्तिकयोः वेदान्तवार्त्तिकानाम्
सप्तमीवेदान्तवार्त्तिके वेदान्तवार्त्तिकयोः वेदान्तवार्त्तिकेषु

समास वेदान्तवार्त्तिक

अव्यय ॰वेदान्तवार्त्तिकम् ॰वेदान्तवार्त्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria