सुबन्तावली ?वेदान्तवागीश

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तवागीशः वेदान्तवागीशौ वेदान्तवागीशाः
सम्बोधनम्वेदान्तवागीश वेदान्तवागीशौ वेदान्तवागीशाः
द्वितीयावेदान्तवागीशम् वेदान्तवागीशौ वेदान्तवागीशान्
तृतीयावेदान्तवागीशेन वेदान्तवागीशाभ्याम् वेदान्तवागीशैः वेदान्तवागीशेभिः
चतुर्थीवेदान्तवागीशाय वेदान्तवागीशाभ्याम् वेदान्तवागीशेभ्यः
पञ्चमीवेदान्तवागीशात् वेदान्तवागीशाभ्याम् वेदान्तवागीशेभ्यः
षष्ठीवेदान्तवागीशस्य वेदान्तवागीशयोः वेदान्तवागीशानाम्
सप्तमीवेदान्तवागीशे वेदान्तवागीशयोः वेदान्तवागीशेषु

समास वेदान्तवागीश

अव्यय ॰वेदान्तवागीशम् ॰वेदान्तवागीशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria