सुबन्तावली ?वेदान्तसिद्धान्तदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमावेदान्तसिद्धान्तदीपिका वेदान्तसिद्धान्तदीपिके वेदान्तसिद्धान्तदीपिकाः
सम्बोधनम्वेदान्तसिद्धान्तदीपिके वेदान्तसिद्धान्तदीपिके वेदान्तसिद्धान्तदीपिकाः
द्वितीयावेदान्तसिद्धान्तदीपिकाम् वेदान्तसिद्धान्तदीपिके वेदान्तसिद्धान्तदीपिकाः
तृतीयावेदान्तसिद्धान्तदीपिकया वेदान्तसिद्धान्तदीपिकाभ्याम् वेदान्तसिद्धान्तदीपिकाभिः
चतुर्थीवेदान्तसिद्धान्तदीपिकायै वेदान्तसिद्धान्तदीपिकाभ्याम् वेदान्तसिद्धान्तदीपिकाभ्यः
पञ्चमीवेदान्तसिद्धान्तदीपिकायाः वेदान्तसिद्धान्तदीपिकाभ्याम् वेदान्तसिद्धान्तदीपिकाभ्यः
षष्ठीवेदान्तसिद्धान्तदीपिकायाः वेदान्तसिद्धान्तदीपिकयोः वेदान्तसिद्धान्तदीपिकानाम्
सप्तमीवेदान्तसिद्धान्तदीपिकायाम् वेदान्तसिद्धान्तदीपिकयोः वेदान्तसिद्धान्तदीपिकासु

अव्यय ॰वेदान्तसिद्धान्तदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria