सुबन्तावली ?वेदान्तसिद्धान्त

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तसिद्धान्तः वेदान्तसिद्धान्तौ वेदान्तसिद्धान्ताः
सम्बोधनम्वेदान्तसिद्धान्त वेदान्तसिद्धान्तौ वेदान्तसिद्धान्ताः
द्वितीयावेदान्तसिद्धान्तम् वेदान्तसिद्धान्तौ वेदान्तसिद्धान्तान्
तृतीयावेदान्तसिद्धान्तेन वेदान्तसिद्धान्ताभ्याम् वेदान्तसिद्धान्तैः वेदान्तसिद्धान्तेभिः
चतुर्थीवेदान्तसिद्धान्ताय वेदान्तसिद्धान्ताभ्याम् वेदान्तसिद्धान्तेभ्यः
पञ्चमीवेदान्तसिद्धान्तात् वेदान्तसिद्धान्ताभ्याम् वेदान्तसिद्धान्तेभ्यः
षष्ठीवेदान्तसिद्धान्तस्य वेदान्तसिद्धान्तयोः वेदान्तसिद्धान्तानाम्
सप्तमीवेदान्तसिद्धान्ते वेदान्तसिद्धान्तयोः वेदान्तसिद्धान्तेषु

समास वेदान्तसिद्धान्त

अव्यय ॰वेदान्तसिद्धान्तम् ॰वेदान्तसिद्धान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria