सुबन्तावली ?वेदान्तकल्पतरुपरिमलखण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमावेदान्तकल्पतरुपरिमलखण्डनम् वेदान्तकल्पतरुपरिमलखण्डने वेदान्तकल्पतरुपरिमलखण्डनानि
सम्बोधनम्वेदान्तकल्पतरुपरिमलखण्डन वेदान्तकल्पतरुपरिमलखण्डने वेदान्तकल्पतरुपरिमलखण्डनानि
द्वितीयावेदान्तकल्पतरुपरिमलखण्डनम् वेदान्तकल्पतरुपरिमलखण्डने वेदान्तकल्पतरुपरिमलखण्डनानि
तृतीयावेदान्तकल्पतरुपरिमलखण्डनेन वेदान्तकल्पतरुपरिमलखण्डनाभ्याम् वेदान्तकल्पतरुपरिमलखण्डनैः
चतुर्थीवेदान्तकल्पतरुपरिमलखण्डनाय वेदान्तकल्पतरुपरिमलखण्डनाभ्याम् वेदान्तकल्पतरुपरिमलखण्डनेभ्यः
पञ्चमीवेदान्तकल्पतरुपरिमलखण्डनात् वेदान्तकल्पतरुपरिमलखण्डनाभ्याम् वेदान्तकल्पतरुपरिमलखण्डनेभ्यः
षष्ठीवेदान्तकल्पतरुपरिमलखण्डनस्य वेदान्तकल्पतरुपरिमलखण्डनयोः वेदान्तकल्पतरुपरिमलखण्डनानाम्
सप्तमीवेदान्तकल्पतरुपरिमलखण्डने वेदान्तकल्पतरुपरिमलखण्डनयोः वेदान्तकल्पतरुपरिमलखण्डनेषु

समास वेदान्तकल्पतरुपरिमलखण्डन

अव्यय ॰वेदान्तकल्पतरुपरिमलखण्डनम् ॰वेदान्तकल्पतरुपरिमलखण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria