सुबन्तावली ?वेदान्तार्थ

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तार्थः वेदान्तार्थौ वेदान्तार्थाः
सम्बोधनम्वेदान्तार्थ वेदान्तार्थौ वेदान्तार्थाः
द्वितीयावेदान्तार्थम् वेदान्तार्थौ वेदान्तार्थान्
तृतीयावेदान्तार्थेन वेदान्तार्थाभ्याम् वेदान्तार्थैः वेदान्तार्थेभिः
चतुर्थीवेदान्तार्थाय वेदान्तार्थाभ्याम् वेदान्तार्थेभ्यः
पञ्चमीवेदान्तार्थात् वेदान्तार्थाभ्याम् वेदान्तार्थेभ्यः
षष्ठीवेदान्तार्थस्य वेदान्तार्थयोः वेदान्तार्थानाम्
सप्तमीवेदान्तार्थे वेदान्तार्थयोः वेदान्तार्थेषु

समास वेदान्तार्थ

अव्यय ॰वेदान्तार्थम् ॰वेदान्तार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria