सुबन्तावली ?वेदान्तालोक

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तालोकः वेदान्तालोकौ वेदान्तालोकाः
सम्बोधनम्वेदान्तालोक वेदान्तालोकौ वेदान्तालोकाः
द्वितीयावेदान्तालोकम् वेदान्तालोकौ वेदान्तालोकान्
तृतीयावेदान्तालोकेन वेदान्तालोकाभ्याम् वेदान्तालोकैः वेदान्तालोकेभिः
चतुर्थीवेदान्तालोकाय वेदान्तालोकाभ्याम् वेदान्तालोकेभ्यः
पञ्चमीवेदान्तालोकात् वेदान्तालोकाभ्याम् वेदान्तालोकेभ्यः
षष्ठीवेदान्तालोकस्य वेदान्तालोकयोः वेदान्तालोकानाम्
सप्तमीवेदान्तालोके वेदान्तालोकयोः वेदान्तालोकेषु

समास वेदान्तालोक

अव्यय ॰वेदान्तालोकम् ॰वेदान्तालोकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria