Declension table of vedāntādhikaraṇaratnamālā

Deva

FeminineSingularDualPlural
Nominativevedāntādhikaraṇaratnamālā vedāntādhikaraṇaratnamāle vedāntādhikaraṇaratnamālāḥ
Vocativevedāntādhikaraṇaratnamāle vedāntādhikaraṇaratnamāle vedāntādhikaraṇaratnamālāḥ
Accusativevedāntādhikaraṇaratnamālām vedāntādhikaraṇaratnamāle vedāntādhikaraṇaratnamālāḥ
Instrumentalvedāntādhikaraṇaratnamālayā vedāntādhikaraṇaratnamālābhyām vedāntādhikaraṇaratnamālābhiḥ
Dativevedāntādhikaraṇaratnamālāyai vedāntādhikaraṇaratnamālābhyām vedāntādhikaraṇaratnamālābhyaḥ
Ablativevedāntādhikaraṇaratnamālāyāḥ vedāntādhikaraṇaratnamālābhyām vedāntādhikaraṇaratnamālābhyaḥ
Genitivevedāntādhikaraṇaratnamālāyāḥ vedāntādhikaraṇaratnamālayoḥ vedāntādhikaraṇaratnamālānām
Locativevedāntādhikaraṇaratnamālāyām vedāntādhikaraṇaratnamālayoḥ vedāntādhikaraṇaratnamālāsu

Adverb -vedāntādhikaraṇaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria