सुबन्तावली ?वेदाग्न्युत्सादिन्

Roma

पुमान्एकद्विबहु
प्रथमावेदाग्न्युत्सादी वेदाग्न्युत्सादिनौ वेदाग्न्युत्सादिनः
सम्बोधनम्वेदाग्न्युत्सादिन् वेदाग्न्युत्सादिनौ वेदाग्न्युत्सादिनः
द्वितीयावेदाग्न्युत्सादिनम् वेदाग्न्युत्सादिनौ वेदाग्न्युत्सादिनः
तृतीयावेदाग्न्युत्सादिना वेदाग्न्युत्सादिभ्याम् वेदाग्न्युत्सादिभिः
चतुर्थीवेदाग्न्युत्सादिने वेदाग्न्युत्सादिभ्याम् वेदाग्न्युत्सादिभ्यः
पञ्चमीवेदाग्न्युत्सादिनः वेदाग्न्युत्सादिभ्याम् वेदाग्न्युत्सादिभ्यः
षष्ठीवेदाग्न्युत्सादिनः वेदाग्न्युत्सादिनोः वेदाग्न्युत्सादिनाम्
सप्तमीवेदाग्न्युत्सादिनि वेदाग्न्युत्सादिनोः वेदाग्न्युत्सादिषु

समास वेदाग्न्युत्सादि

अव्यय ॰वेदाग्न्युत्सादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria