Declension table of ?veṣayitavyā

Deva

FeminineSingularDualPlural
Nominativeveṣayitavyā veṣayitavye veṣayitavyāḥ
Vocativeveṣayitavye veṣayitavye veṣayitavyāḥ
Accusativeveṣayitavyām veṣayitavye veṣayitavyāḥ
Instrumentalveṣayitavyayā veṣayitavyābhyām veṣayitavyābhiḥ
Dativeveṣayitavyāyai veṣayitavyābhyām veṣayitavyābhyaḥ
Ablativeveṣayitavyāyāḥ veṣayitavyābhyām veṣayitavyābhyaḥ
Genitiveveṣayitavyāyāḥ veṣayitavyayoḥ veṣayitavyānām
Locativeveṣayitavyāyām veṣayitavyayoḥ veṣayitavyāsu

Adverb -veṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria