Declension table of ?veṣayat

Deva

NeuterSingularDualPlural
Nominativeveṣayat veṣayantī veṣayatī veṣayanti
Vocativeveṣayat veṣayantī veṣayatī veṣayanti
Accusativeveṣayat veṣayantī veṣayatī veṣayanti
Instrumentalveṣayatā veṣayadbhyām veṣayadbhiḥ
Dativeveṣayate veṣayadbhyām veṣayadbhyaḥ
Ablativeveṣayataḥ veṣayadbhyām veṣayadbhyaḥ
Genitiveveṣayataḥ veṣayatoḥ veṣayatām
Locativeveṣayati veṣayatoḥ veṣayatsu

Adverb -veṣayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria