Declension table of ?veṣantī

Deva

FeminineSingularDualPlural
Nominativeveṣantī veṣantyau veṣantyaḥ
Vocativeveṣanti veṣantyau veṣantyaḥ
Accusativeveṣantīm veṣantyau veṣantīḥ
Instrumentalveṣantyā veṣantībhyām veṣantībhiḥ
Dativeveṣantyai veṣantībhyām veṣantībhyaḥ
Ablativeveṣantyāḥ veṣantībhyām veṣantībhyaḥ
Genitiveveṣantyāḥ veṣantyoḥ veṣantīnām
Locativeveṣantyām veṣantyoḥ veṣantīṣu

Compound veṣanti - veṣantī -

Adverb -veṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria