Declension table of ?veṣāṇa

Deva

NeuterSingularDualPlural
Nominativeveṣāṇam veṣāṇe veṣāṇāni
Vocativeveṣāṇa veṣāṇe veṣāṇāni
Accusativeveṣāṇam veṣāṇe veṣāṇāni
Instrumentalveṣāṇena veṣāṇābhyām veṣāṇaiḥ
Dativeveṣāṇāya veṣāṇābhyām veṣāṇebhyaḥ
Ablativeveṣāṇāt veṣāṇābhyām veṣāṇebhyaḥ
Genitiveveṣāṇasya veṣāṇayoḥ veṣāṇānām
Locativeveṣāṇe veṣāṇayoḥ veṣāṇeṣu

Compound veṣāṇa -

Adverb -veṣāṇam -veṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria