Declension table of ?veṣṭitavatī

Deva

FeminineSingularDualPlural
Nominativeveṣṭitavatī veṣṭitavatyau veṣṭitavatyaḥ
Vocativeveṣṭitavati veṣṭitavatyau veṣṭitavatyaḥ
Accusativeveṣṭitavatīm veṣṭitavatyau veṣṭitavatīḥ
Instrumentalveṣṭitavatyā veṣṭitavatībhyām veṣṭitavatībhiḥ
Dativeveṣṭitavatyai veṣṭitavatībhyām veṣṭitavatībhyaḥ
Ablativeveṣṭitavatyāḥ veṣṭitavatībhyām veṣṭitavatībhyaḥ
Genitiveveṣṭitavatyāḥ veṣṭitavatyoḥ veṣṭitavatīnām
Locativeveṣṭitavatyām veṣṭitavatyoḥ veṣṭitavatīṣu

Compound veṣṭitavati - veṣṭitavatī -

Adverb -veṣṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria