Declension table of ?veṣṭitavat

Deva

NeuterSingularDualPlural
Nominativeveṣṭitavat veṣṭitavantī veṣṭitavatī veṣṭitavanti
Vocativeveṣṭitavat veṣṭitavantī veṣṭitavatī veṣṭitavanti
Accusativeveṣṭitavat veṣṭitavantī veṣṭitavatī veṣṭitavanti
Instrumentalveṣṭitavatā veṣṭitavadbhyām veṣṭitavadbhiḥ
Dativeveṣṭitavate veṣṭitavadbhyām veṣṭitavadbhyaḥ
Ablativeveṣṭitavataḥ veṣṭitavadbhyām veṣṭitavadbhyaḥ
Genitiveveṣṭitavataḥ veṣṭitavatoḥ veṣṭitavatām
Locativeveṣṭitavati veṣṭitavatoḥ veṣṭitavatsu

Adverb -veṣṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria