Declension table of ?veṣṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeveṣṭiṣyamāṇā veṣṭiṣyamāṇe veṣṭiṣyamāṇāḥ
Vocativeveṣṭiṣyamāṇe veṣṭiṣyamāṇe veṣṭiṣyamāṇāḥ
Accusativeveṣṭiṣyamāṇām veṣṭiṣyamāṇe veṣṭiṣyamāṇāḥ
Instrumentalveṣṭiṣyamāṇayā veṣṭiṣyamāṇābhyām veṣṭiṣyamāṇābhiḥ
Dativeveṣṭiṣyamāṇāyai veṣṭiṣyamāṇābhyām veṣṭiṣyamāṇābhyaḥ
Ablativeveṣṭiṣyamāṇāyāḥ veṣṭiṣyamāṇābhyām veṣṭiṣyamāṇābhyaḥ
Genitiveveṣṭiṣyamāṇāyāḥ veṣṭiṣyamāṇayoḥ veṣṭiṣyamāṇānām
Locativeveṣṭiṣyamāṇāyām veṣṭiṣyamāṇayoḥ veṣṭiṣyamāṇāsu

Adverb -veṣṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria