Declension table of ?veṣṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeveṣṭiṣyamāṇam veṣṭiṣyamāṇe veṣṭiṣyamāṇāni
Vocativeveṣṭiṣyamāṇa veṣṭiṣyamāṇe veṣṭiṣyamāṇāni
Accusativeveṣṭiṣyamāṇam veṣṭiṣyamāṇe veṣṭiṣyamāṇāni
Instrumentalveṣṭiṣyamāṇena veṣṭiṣyamāṇābhyām veṣṭiṣyamāṇaiḥ
Dativeveṣṭiṣyamāṇāya veṣṭiṣyamāṇābhyām veṣṭiṣyamāṇebhyaḥ
Ablativeveṣṭiṣyamāṇāt veṣṭiṣyamāṇābhyām veṣṭiṣyamāṇebhyaḥ
Genitiveveṣṭiṣyamāṇasya veṣṭiṣyamāṇayoḥ veṣṭiṣyamāṇānām
Locativeveṣṭiṣyamāṇe veṣṭiṣyamāṇayoḥ veṣṭiṣyamāṇeṣu

Compound veṣṭiṣyamāṇa -

Adverb -veṣṭiṣyamāṇam -veṣṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria