Declension table of ?veṣṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativeveṣṭayiṣyat veṣṭayiṣyantī veṣṭayiṣyatī veṣṭayiṣyanti
Vocativeveṣṭayiṣyat veṣṭayiṣyantī veṣṭayiṣyatī veṣṭayiṣyanti
Accusativeveṣṭayiṣyat veṣṭayiṣyantī veṣṭayiṣyatī veṣṭayiṣyanti
Instrumentalveṣṭayiṣyatā veṣṭayiṣyadbhyām veṣṭayiṣyadbhiḥ
Dativeveṣṭayiṣyate veṣṭayiṣyadbhyām veṣṭayiṣyadbhyaḥ
Ablativeveṣṭayiṣyataḥ veṣṭayiṣyadbhyām veṣṭayiṣyadbhyaḥ
Genitiveveṣṭayiṣyataḥ veṣṭayiṣyatoḥ veṣṭayiṣyatām
Locativeveṣṭayiṣyati veṣṭayiṣyatoḥ veṣṭayiṣyatsu

Adverb -veṣṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria