Declension table of ?veṣṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeveṣṭayiṣyantī veṣṭayiṣyantyau veṣṭayiṣyantyaḥ
Vocativeveṣṭayiṣyanti veṣṭayiṣyantyau veṣṭayiṣyantyaḥ
Accusativeveṣṭayiṣyantīm veṣṭayiṣyantyau veṣṭayiṣyantīḥ
Instrumentalveṣṭayiṣyantyā veṣṭayiṣyantībhyām veṣṭayiṣyantībhiḥ
Dativeveṣṭayiṣyantyai veṣṭayiṣyantībhyām veṣṭayiṣyantībhyaḥ
Ablativeveṣṭayiṣyantyāḥ veṣṭayiṣyantībhyām veṣṭayiṣyantībhyaḥ
Genitiveveṣṭayiṣyantyāḥ veṣṭayiṣyantyoḥ veṣṭayiṣyantīnām
Locativeveṣṭayiṣyantyām veṣṭayiṣyantyoḥ veṣṭayiṣyantīṣu

Compound veṣṭayiṣyanti - veṣṭayiṣyantī -

Adverb -veṣṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria