Declension table of ?veṣṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeveṣṭayiṣyamāṇā veṣṭayiṣyamāṇe veṣṭayiṣyamāṇāḥ
Vocativeveṣṭayiṣyamāṇe veṣṭayiṣyamāṇe veṣṭayiṣyamāṇāḥ
Accusativeveṣṭayiṣyamāṇām veṣṭayiṣyamāṇe veṣṭayiṣyamāṇāḥ
Instrumentalveṣṭayiṣyamāṇayā veṣṭayiṣyamāṇābhyām veṣṭayiṣyamāṇābhiḥ
Dativeveṣṭayiṣyamāṇāyai veṣṭayiṣyamāṇābhyām veṣṭayiṣyamāṇābhyaḥ
Ablativeveṣṭayiṣyamāṇāyāḥ veṣṭayiṣyamāṇābhyām veṣṭayiṣyamāṇābhyaḥ
Genitiveveṣṭayiṣyamāṇāyāḥ veṣṭayiṣyamāṇayoḥ veṣṭayiṣyamāṇānām
Locativeveṣṭayiṣyamāṇāyām veṣṭayiṣyamāṇayoḥ veṣṭayiṣyamāṇāsu

Adverb -veṣṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria